samkshepa ramayanam for ramnavmi

Discussion in 'Pujas Prayers & Slokas' started by vabzee008, Apr 18, 2013.

  1. vabzee008

    vabzee008 Gold IL'ite

    Messages:
    470
    Likes Received:
    125
    Trophy Points:
    100
    Gender:
    Female
    Samkshepa ramayanam
    संक्षेपरामायणम्
    तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम्।
    नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥१॥

    कोन्वस्मिन् सांप्रतं लोके गुणवान् कश्च वीर्यवान् ।
    धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥२॥

    चारित्रेण च को युक्तः सर्वभूतेषु को हितः।
    विद्वान् कः कस्समर्थश्च कश्चैकप्रियदर्शनः ॥३॥

    आत्मवान् को जितक्रोधः द्युतिमान् कोऽनसूयकः।
    कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥४॥

    एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे।
    महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ॥५॥

    श्रुत्वा चैतत् त्रिलोकज्ञो वाल्मीकेर्नारदो वचः ।
    श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ॥६॥

    बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः।
    मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तश्श्रूयतां नरः॥७॥

    इक्ष्वाकुवंशप्रभवो रामो नाम जनैश्श्रुतः ।
    नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी॥८॥

    बुद्धिमान् नीतिमान् वाग्मी श्रीमान् शत्रुनिबर्हणः।
    विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ॥९॥
    महोरस्को महेष्वासो गूढजत्रुररिन्दमः।
    आजानुबाहुस्सुशिराः सुललाटस्सुविक्रमः॥१०॥

    समस्समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान्।
    पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः ॥११॥

    धर्मज्ञस्सत्यसन्धश्च प्रजानां च हिते रतः।
    यशस्वी ज्ञानसंपन्नः शुचिर्वश्यस्समाधिमान् ॥१२॥

    प्रजापतिसमश्श्रीमान् धाता रिपुनिषूदनः ।
    रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ॥१३॥

    रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।
    वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ॥१४॥

    सर्वशास्त्रार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान्।
    सर्वलोकप्रियस्साधुः अधीनात्मा विचक्षणः ॥१५॥

    सर्वदाऽभिगतस्सद्भिः समुद्र इव सिन्धुभिः।
    आर्यस्सर्वसमश्चैव सदैकप्रियदर्शनः ॥१६॥

    स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः।
    समुद्र इव गांभीर्ये धैर्येण हिमवानिव ॥१७॥

    विष्णुना सदृशो लोके सोमवत्प्रियदर्शनः।
    कालाग्निसदृशः क्रोधे क्षमया पृथिवी समः ॥१८॥

    धनदेनसमस्त्यागे सत्ये धर्म इवापरः।
    तमेवं गुणसंपन्नं रामं सत्यपराक्रमम् ॥१९॥
    ज्येष्ठं श्रेष्ठगुणोपेतं प्रियं दशरथस्सुतम्।
    प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ॥२०॥

    यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः।
    तस्याभिषेकसंभारान् दृष्ट्वा भार्याऽथ कैकयी॥२१॥

    पूर्वं दत्तवरा देवी वरमेनमयाचत।
    वनवासं च रामस्य भरतस्याभिषेचनम् ॥२२॥

    स सत्यवचनाद्राजा धर्मपाशेन संयतः।
    विवासयामास सुतं रामं दशरथः प्रियम् ॥२३॥

    स जगाम वनं वीरः प्रतिज्ञामनुपालयन्।
    पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात्॥२४॥

    तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह ।
    स्नेहाद्विनयसंपन्नः सुमित्रानन्दवर्धनः ॥२५॥

    भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन्।
    रामस्य दयिता भार्या नित्यं प्राणसमा हिता॥२६॥

    जनकस्य कुले जाता देवमायेव निर्मिता।
    सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः॥२७॥

    सीताऽप्यनुगता रामं शशिनं रोहिणी यथा ।
    पौरैरनुगतो दूरं पित्रा दशरथेन च ॥२८॥

    शृङ्गिवेरपुरे सूतं गङ्गाकूले व्यसर्जयत्।
    गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ॥२९॥

    गुहेन सहितो रामो लक्ष्मणेन च सीतया।
    ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः॥३०॥

    चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात्।
    रम्यमावसथं कृत्वा रममाणा वने त्रयः ॥३१॥

    देवगन्धर्वसंकाशास्तत्र ते न्यवसन् सुखम् ।
    चित्रकूटं गते रामे पुत्रशोकातुरस्तथा ॥३२॥

    राजा दशरथः स्वर्गं जगाम विलपन् सुतं।
    मृते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः ॥३३॥

    नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः ।
    स जगाम वनं वीरो रामपादप्रसादकः ॥३४॥

    गत्वा तु स महात्मानं रामं सत्यपराक्रमम्।
    अयाचत् भ्रातरं रामं आर्यभावपुरस्कृतः ॥३५॥

    त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत्।
    रामोऽपि परमोदारः सुमुखस्सुमहायशाः ॥३६॥

    न चैच्छत्पितुरादेशात् राज्यं रामो महाबलः ।
    पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः ॥३७॥

    निवर्तयामास ततो भरतं भरताग्रजः।
    स काममनवाप्यैव रामपादावुपस्पृशन्॥३८॥


    नन्दिग्रामेऽकरोद्राज्यं रामागमनकाङ्क्षया ।
    गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रियः ॥३९॥

    रामस्तु पुनरालक्ष्य नागरस्य जनस्य च।
    तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह ॥४०॥

    प्रविश्यतु महारण्य़ं रामो राजीवलोचनः।
    विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ॥४१॥

    सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा
    अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ॥४२॥

    खड्गं च परमप्रीतः तूणी चाक्षयसायकौ।
    वसतस्तस्य रामस्य वने वनचरैस्सह ॥४३॥

    ऋषयोऽभ्यागमन्सर्वे वधायासुररक्षसाम् ।
    स तेषां प्रतिशुश्राव राक्षसानां तथा वने ॥४४॥

    प्रतिज्ञातश्च रामेण वधस्संयति रक्षसाम् ।
    ऋषीणामग्निकल्पानां दण्डकारण्यवासिनाम् ॥४५॥

    तेन तत्रैव वसता जनस्थाननिवासिनी।
    विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥४६॥

    ततश्शूर्पणखावाक्यात् उद्युक्तान् सर्वराक्षसान्।
    खरं त्रिशिरसं चैव दूषणं चैव राक्षसं ॥४७॥

    निजघान रणे रामः तेषां चैव पदानुगान्।
    वने तस्मिन्निवसता जनस्थाननिवासिनाम् ॥४८॥
    रक्षसां निहतान्यासन् सहस्राणि चतुर्दश।
    ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्च्छितः ॥४९॥

    सहायं वरयामास मारीचं नाम राक्षसम्।
    वार्यमाणस्सुबहुशो मारीचेन स रावणः ॥५०॥

    न विरोधो बलवता क्षमो रावण तेन ते।
    अनादृत्य तु तद्वाक्यं रावणः कालचोदितः ॥५१॥

    जगाम सहमारीचः तस्याश्रमपदं तदा।
    तेन मायाविना दूरमपवाह्य नृपात्मजौ॥५२॥

    जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् ।
    गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ॥५३॥

    राघवश्शोकसंतप्तो विललापाकुलेन्द्रियः।
    ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ॥५४॥

    मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह।
    कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ॥५५॥

    तं निहत्य महाबाहुः ददाह स्वर्गतश्च सः ।
    स चास्य कथयामास शबरीं धर्मचारिणीम् ॥५६॥

    श्रमणीं धर्मनिपुणां अभिगच्छेति राघवम् ।
    सोऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः ॥५७॥

    शबर्या पूजितस्सम्यक् रामो दशरथात्मजः ।
    पम्पातीरे हनुमता सङ्गतो वानरेण ह ॥५८॥
    हनुमद्वचनाच्चैव सुग्रीवेण समागतः।
    सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः ॥५९॥

    आदितस्तद्यथावृत्तं सीतायाश्च विशेषतः।
    सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः ॥६०॥

    चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम्।
    ततो वानरराजेन वैरानुकथनं प्रति ॥६१॥

    रामायावेदितं सर्वं प्रणयाद्दुःखितेन च ।
    प्रतिज्ञातं च रामेण तदा वालिवधं प्रति ॥६२॥

    वालिनश्च बलं तत्र कथयामास वानरः।
    सुग्रीवश्शङ्कितश्चासीत् नित्यं वीर्येण राघवे ॥६३॥

    राघवप्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम्।
    दर्शयामास सुग्रीवो महापर्वतसन्निभम् ॥६४॥

    उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः।
    पादांगुष्ठेन चिक्षेप संपूर्णं दशयोजनम् ॥६५॥

    बिभेद च पुनस्सालान् सप्तैकेन महेषुणा।
    गिरिं रसातलं चैव जनयन् प्रत्ययं तदा ॥६६॥

    ततः प्रीतमनास्तेन विश्वस्तस्स महाकपिः।
    किष्किन्धां रामसहितो जगाम च गुहां तदा ॥६७॥

    ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः।
    तेन नादेन महता निर्जगाम हरीश्वरः ॥६८॥

    अनुमान्य तदा तारां सुग्रीवेण समागतः।
    निजघान च तत्रैनं शरेणैकेन राघवः ॥६९॥

    ततस्सुग्रीववचनात् हत्वा वालिनमाहवे।
    सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ॥७०॥

    स च सर्वान् समानीय वानरान् वानरर्षभः।
    दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ॥७१॥

    ततो गृध्रस्य वचनात् सम्पातेर्हनुमान् बली।
    शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् ॥७२॥
    तत्र लंकां समासाद्य पुरीं रावणपालिताम्।
    ददर्श सीतां ध्यायन्तीं अशोकवनिकां गताम् ॥७३॥

    निवेदयित्वाऽभिज्ञानं प्रवृत्तिं च निवेद्य च।
    समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥७४॥

    पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि।
    शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ॥७५॥

    अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्वरात्।
    मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया॥७६॥

    ततो दग्ध्वा पुरीं लङ्कां ऋते सीतां च मैथिलीम्।
    रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ॥७७॥

    सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम्।
    न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ॥७८॥

    ततस्सुग्रीवसहितो गत्वा तीरं महोदधेः।
    समुद्रं क्षोभयामास शरैरादित्यसन्निभैः ॥७९॥

    दर्शयामास चात्मानं समुद्रस्सरितां पतिः।
    समुद्रवचनाच्चैव नलं सेतुमकारयत् ॥८०॥

    तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे।
    रामस्सीतामनुप्राप्य परां व्रीडामुपागमत् ॥८१॥

    तामुवाच ततो रामः परुषं जनसंसदि।
    अमृष्यमाणा सा सीता विवेश ज्वलनं सती ॥८२॥

    ततोऽग्निवचनात्सीतां ज्ञात्वा विगतकल्मषाम्।
    बभौ रामः संप्रहृष्टः पूजितः सर्वदैवतैः॥८३॥

    कर्मणा तेन महता त्रैलोक्यं सचराचरम् ।
    सदेवर्षिगणं तुष्टं राघवस्य महात्मनः ॥८४॥

    अभिषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम्।
    कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ॥८५॥

    देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान्।
    अयोध्यां प्रस्थितो रामः पुष्पकेन सुहृद्वृतः ॥८६॥

    भरद्वाजाश्रमं गत्वा रामस्सत्यपराक्रमः।
    भरतस्यान्तिकं रामो हनूमन्तं व्यसर्जयत् ॥८७॥

    पुनराख्यायिकां जल्पन् सुग्रीवसहितश्च सः ।
    पुष्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा ॥८८॥

    नन्दिग्रामे जटां हित्वा भ्रातृभिस्सहितोऽनघः।
    रामस्सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ॥८९॥

    प्रहृष्टो मुदितो लोकः तुष्टः पुष्टस्सुधार्मिकः।
    निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः ॥९०॥

    न पुत्रमरणं किञ्चित् द्रक्ष्यन्ति पुरुषाः क्वचित्।
    नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ॥९१॥

    न चाग्निजं भयं किञ्चित् नाप्सु मज्जन्ति जन्तवः।
    न वातजं भयं किञ्चित् नापि ज्वरकृतं तथा ॥९२॥

    न चापि क्षुद्भयं तत्र न तस्करभयं तथा।
    नगराणि च राष्ट्राणि धनधान्ययुतानि च ॥९३॥

    नित्यं प्रमुदितास्सर्वे यथा कृतयुगे तथा।
    अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः ॥९४॥

    गवां कोट्ययुतं दत्वा विद्वद्भ्यो विधिपूर्वकम्।
    असंख्येयं धनं दत्वा ब्राह्मणेभ्यो महायशाः॥९५॥

    रजवंशान् शतगुणान् स्थापयिष्यति राघवः।
    चातुर्वर्ण्यं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ॥९६॥

    दशवर्षसहस्राणि दशवर्षशतानि च ।
    रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति ॥९७॥

    इदं पवित्रं पापघ्नं पुण्यं वेदैश्च संमितम्।
    यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते ॥९८॥

    एतदाख्यानमायुष्यं पठन् रामायणं नरः।
    सपुत्रपौत्रस्सगणः प्रेत्य स्वर्गे महीयते ॥९९॥

    पठन्द्विजो वागृषभत्वमीयात्
    स्यात्क्षत्रियो भूमिपतित्वमीयात्।
    वणिग्जनः पण्यफलत्वमीयात्
    जनश्च शूद्रोऽपि महत्वमीयात् ॥१००॥
     
    Loading...

    Similar Threads
    1. kavinarayan
      Replies:
      2
      Views:
      1,360
    2. saraswati_naidu
      Replies:
      1
      Views:
      1,321
  2. Muthuraji

    Muthuraji IL Hall of Fame

    Messages:
    8,013
    Likes Received:
    2,063
    Trophy Points:
    338
    Gender:
    Female
    Dear Vabzee,

    Can you please post the same in tamil or please guide how to get the same.
     
  3. vabzee008

    vabzee008 Gold IL'ite

    Messages:
    470
    Likes Received:
    125
    Trophy Points:
    100
    Gender:
    Female
    dear muthuraji,
    i'll try to find it in tamil & will post it for u..
     
  4. vabzee008

    vabzee008 Gold IL'ite

    Messages:
    470
    Likes Received:
    125
    Trophy Points:
    100
    Gender:
    Female
    Last edited: Apr 19, 2013
  5. Muthuraji

    Muthuraji IL Hall of Fame

    Messages:
    8,013
    Likes Received:
    2,063
    Trophy Points:
    338
    Gender:
    Female
    Thank you Vabzee. I have taken both Ramayanam and Sundarakandam. Thank you for helping me.
     
    1 person likes this.
  6. vabzee008

    vabzee008 Gold IL'ite

    Messages:
    470
    Likes Received:
    125
    Trophy Points:
    100
    Gender:
    Female
    you are most welcomed,dear!!!
    hope this ramnavmi has been great for you as well...
     
  7. Muthuraji

    Muthuraji IL Hall of Fame

    Messages:
    8,013
    Likes Received:
    2,063
    Trophy Points:
    338
    Gender:
    Female
    yes. It was a happy day and I did the Satcharitra Parayanam and did some neivedyam. It went on well.
     
    1 person likes this.

Share This Page